How Much You Need To Expect You'll Pay For A Good bhairav kavach

Wiki Article



ॐ ह्रीं पादौ महाकालः पातु वीरासनो हृदि ॥ १३॥

पूर्वस्यां असितांगो मां दिशि रक्षतु सर्वदा ।

asya vaṭukabhairavakavacasya mahākāla r̥ṣiranuṣṭupchandaḥ śrīvaṭukabhairavō dēvatā baṁ bījaṁ hrīṁ śaktirāpaduddhāraṇāyēti kīlakaṁ mama sarvābhīṣṭasiddhyarthē viniyōgaḥ

Your browser isn’t supported anymore. Update it to obtain the most effective YouTube expertise and our hottest functions. Find out more



सत्यं सत्यं पुनः सत्यं सत्यमेव न संशयः ॥ २॥

भुर्जे रंभात्वचि वापि लिखित्वा विधिवत्प्भो। ।



ಸಹಸ್ರಾರೇ ಮಹಾಪದ್ಮೇ ಕರ್ಪೂರಧವಲೋ ಗುರುಃ

वेदादिबीजमादाय भगमान् तदनन्तरम् ॥ १७॥





ऊर्ध्व website पातु विधाता च पाताले नन्दको विभुः।

Report this wiki page