How Much You Need To Expect You'll Pay For A Good bhairav kavach

Wiki Article



ಪಾಣೀ ಕಪಾಲೀ ಮೇ ಪಾತು ಮುಂಡಮಾಲಾಧರೋ ಹೃದಮ್

आग्नेयां च रुरुः पातु दक्षिणे चण्डभैरवः

ॐ ह्रीं विश्वनाथः सदा पातु सर्वाङ्गं मम सर्वदः ॥ १५॥

वन्दे बालं स्फटिकसदृशं कुण्डलोद्भासिवक्त्रं

सम्पूजकः शुचिस्नातः भक्तियुक्तः समाहितः ।

ऊर्ध्वं पातु विधाता च पाताले नन्दको विभुः

बटुक भैरव कवच का व्याख्यान स्वयं महादेव ने किया है। जो इस बटुक भैरव कवच का अभ्यास करता है, वह सभी भौतिक सुखों को प्राप्त करता है।



वाद्यं वाद्यप्रियः पातु भैरवो नित्यसम्पदा



ಧಾರಯೇತ್ ಪಾಠಯೇದ್ವಾಪಿ website ಸಂಪಠೇದ್ವಾಪಿ ನಿತ್ಯಶಃ

Report this wiki page